________________
परिशियपर्वणि द्वादशः सर्गः।
चौरासवलब्धिमतः श्रीवजखामिनस्तया । धर्मदेशनया राजा हतचित्तोऽभवत्तराम् ॥ २६४॥ देशनान्ते मुनि नत्वा राजा स्वसदनं ययौ । गत्वा च मध्येद्धान्तं राज्ञौनामित्यचौकथत् ॥२६५॥ वाह्योद्याने कृतावासो वज्रस्वाम्ययि सुभ्रवः । मथाद्य वन्दितो धर्मदेशनाचौरमागरः ॥२६६॥ तं वन्दित्वा च दृष्ट्वा च तद्धर्म निशमय्य च । मम गात्रं च नेत्रे च श्रोत्रे चागुः कृतार्थताम् ॥२६॥ इदमेव दिनं मन्ये दिनत्वेन सुलोचनाः । अभवद्यच व र्ज्ञानादित्यस्य दर्शनम् ॥ २६८॥ एतावतापि धन्यो ऽस्मि दृष्टो वज्रमुनिर्मया । किं पुनम्तन्मुखाद्धर्ममश्रौषमहमाईतम् ॥२६॥ हे देव्यस्तयमपि वर्षि द्रष्टुमर्हथ । वरितं यात ऋषयो ऽनेकवस्थाः समोरवत् ॥ २७० ॥ राज्यः प्रोचुः स्वयमपि तं विवन्टिषवो वयम् । बदाजाप्यत्र यत्तत्प्राप्ता तषितैः सरित् ॥२७॥ ततश्चानुजया राज्ञो राज्यो वज्रविभूषितम् । याप्ययानाधिरूढास्तास्तदुद्यानवरं ययुः ॥२०॥ वज्रमागतमाकर्ण रुकिाण्यपि जनोनिभिः । तमेव चिन्तयन्यस्थादात्मानमिव योगिनी ॥२०॥ द्वितीये वासरे रुक्मिण्युवाच पितरं निजम् । वज्रस्वाम्यागतो ऽस्तौह यं वुवर्षाम्यहं सदा ॥२७४ ॥