________________
वचखामिप्रभावः।
२६३
दूतश्चेतश्च वज्रर्षेन्दौभृतान्महामुनीन् । ददर्शागच्छतो राजा राजमानांतपःश्रिया ॥२५॥ दृशा तांस्तु निदध्यौ च भर्वे ऽमो द्युतिशालिनः । सर्वे ऽपि मधुराकाराः सर्वे ऽपि विकसन्मुखाः ॥ २५४ ॥ मर्वे प्रियंवदाः मर्वे करुणारससागराः ।। मर्वे ऽपि समताभाज: मर्वे ऽपि ममतोज्झिता: ॥२५५॥ को नाम वज्रखामौति न जानामि करोमि किम् । म एव भगवानादौ वन्द्यो गच्छस्य नायकः ॥२५६ ॥
॥ त्रिभिर्विशेषकम् ॥ पप्रच्छच क्षणं स्थित्वा भगवन्तो महर्षयः । श्राख्यान्तु वजः किमयं किमेष किममाविति ॥२५७॥ मुनयः प्रोचिरे राजवज्रयान्तिषदो वयम् । मा चिन्तय तममासु क्वार्कः क्व ज्योतिरिङ्गणाः ॥ ५ ॥ एवं च मुनिबन्टेषु पृच्छन्सर्वेषु भूपतिः । वज्र ददर्श मोहाद्रिवज्रं पश्चागणे स्थितम् ॥२५८॥ वज्रभट्टारकमथ ववन्दे वसुधाधवः । किरीटरत्नांशजलैस्तत्पादौ नपयन्निव ॥ २६ ॥ सुनन्दासूनुराचार्यो ऽएद्याने ममत्रामरत् । श्राश्रित्य मपरीवारस्तरुच्चायाप्रतिश्रयम् ॥२६ १॥ महीनाथो ऽपि वर्षनिषद्यायां निषेदुषः । पादावचर्चयद्यश्कर्टमेन सुगन्धिना ॥२६ २ ॥ ततय भगवावज्रः सुधामधुरया गिरा। चकार देशनां मोहतिमिरध्वंमदोपिकाम् ॥२६॥