________________
वच्चखामिप्रभावः ।
२६६
ततश्च सकलः सद्धो दुष्कालेन कदर्थितः । दौनो विज्ञपयामास स्नन्दानन्दनं मुनिम् ॥३१६॥ अस्मान्दुःग्वार्णवादस्मात्कथचिदवतारय । सहप्रयोजने विद्योपयोगो ऽपि न दुय्यति ॥३२॥ ततश्च वज्रो भगवान्विद्याशक्त्या गरिष्ठया । पटं विचक्र विपुलं चक्रमचर्मरत्नवत् ॥३२१॥ श्रीवजखामिना सहो निर्दिष्टः मकलस्तदा । पोते वणिक्सार्थ इवाधिरोह महापटे ॥ ३ २ २ ।। वर्षिणा भगवता विद्याशत्या प्रयुक्तया । उत्पनवे पटो योनि पवनोसिलवत् ॥ ३२३॥ तदा शय्यातरो दत्तनामा वज्रमहामुनेः । समाययौ स हि वारिग्रहणाथै गतो ऽभवत् ॥३२४ ॥ सद्धन सहित वज्रखामिनं व्योमयायिनम् । निरौक्ष्य मूर्धजाशीघ्रमुत्खायैवमुवाच सः ॥ ३२५ ।। शय्यातरो ऽह युग्माकमभवं भगवन्पुरा । अद्य माधर्मिको ऽप्यस्मि निस्तारयसि कि न माम् ॥३२६॥ शय्यातरस्य तो वाच श्रुत्वोपालम्भगर्भिताम् । दृष्ट्वा च नूनकेश तं वज्रः सूत्रार्थमस्मरत् ॥३२७॥ ये माधर्मिकवात्सन्चे स्वाध्याये चरणे ऽपि वा । तीर्थप्रभावनायां वोधुनास्तांस्तारयेन्मुनिः ॥३२८॥ भागमार्थमिम स्मृत्वा वज्रम्वामिमहर्षिणा । पटे तमिनध्यरोपि मो ऽपि शय्यातरोत्तमः ॥३२८॥