________________
वञ्चस्वामिप्रभावः ।
२८९
तदा चोन्जयिनीपुर्या संपूर्णदशपूर्वभृत् । श्राचार्यो ऽस्ति तदेतत्मादादेया दशपूर्वपि ॥२०८ ॥ एकादशाङ्गीपाठो ऽपि येषां कष्टायते भृशम् । ते मच्छिय्या दशपूर्वग्रहणे कथमौशताम् ॥२ १ ० ॥ अथवास्त्वेव हु वज्रः कृतमौदृशचिन्तया । पदातुमारिलब्या हि दृष्टप्रत्यय एष नः ॥९११॥ दत्यादिशगुर्वज त्वं वत्सोनयिनौं व्रज । तत्राधौव्व दशौं भद्रगुप्तगुरोर्मुखात् ॥९१२॥ अत्यल्पमेधमः मर्व तव सब्रह्मचारिणः । नह्यलंभूषणवो ऽसुत्र यत्राहमपि कुण्ठयोः ॥२ १३॥ अधीत्य दश पूर्वाणि शौघ्रमेहि मदान्जया । तव मन्निहिताः मन्तु सोच्य शासनदेवता: २॥१४॥ त्वन्मुखाच्च प्रमरत दशपूर्वी महर्षिषु । हे वत्स कृपादुदकमिवोपवनशारिखषु ॥२ १५॥ एवं मिहगिरिर्वजमवन्तौं गन्तुमादिशत् । वर्तते स्याविरः कन्त्य इत्यूषौ द्वौ च तत्समम् ॥२ १६॥ शेषासिवाजामादाय मृद्ध सिंहगिरेगुरोः । वज्रो ऽगाभट्टगुप्नांहिपृतामुज्जयिनौं पुगेम् ॥२१॥ प्राप्ने चोन्नयिनौ पुर्यां सुनन्दानन्दने सुनौ । निरैक्षिष्ट भद्रगुप्ताचार्य स्वप्न शुभे क्षणे ॥२॥ ८॥ घटाढाय मम करात् चौरपृण पतङ्ग्रहम् । प्रागन्तको ऽपिवत्कञ्चित्तप्तिं च परमामगात् ॥२१८॥
10