________________
वचसामिप्रभावः।
थे ऽत्यल्पमेधसस्ते ऽपि साधवो ऽयेतमागमम् । उपचक्रमिरे वज्रादादायादाय वाचनाम् ॥१८॥ अमोघवाचनो वज्रो बभूवातिजडेवपि । तन्नव्यमद्भुत दृष्ट्वा गच्छः सर्वो विमिनिये ॥१८८॥ पालापान्साधवः पूर्वमधौतान्सुस्फुरानपि । संवादार्थमपृच्छंश्च वज्रो ऽयाख्यत्तथैव तान् ॥१८६॥ तावदेकवाचनया वज्रात्पेठुमहर्षयः ।। अध्यनेकवाचनाभिर्यावन्न गुरुमन्निधौ ॥ १८ ॥ ते ऽन्यधुः माधवो ऽन्योन्य गुरुयदि विलम्बते । वज्रपार्श्व तदा शौनं श्रुतस्कन्धः ममाप्यते ॥१६॥ गुरुभ्यो ऽभ्यधिक वजं मेनिरे मुनयो गुणैः । एकगुरुदौक्षिते हि सुगुणे मोदते गण: ॥१८२॥ प्राचार्याश्चिन्तयामासुरेतावद्भिश्च वासरैः । वज्रो ऽस्मत्परिवारस्य भावी जातगुणः खलु ॥१६३॥ वज्रमध्यापयामो ऽथानधीतं यद्यदस्य हि । उपेत्य पायतां याति गुरोः शिथ्यो ऽमलैर्गुणैः ॥१६४॥ चिन्तयित्वैवमाचार्याः कथिते ऽति समाययुः । मुनयो वज्रसहितास्तत्पादांच ववन्दिरे ॥१८५॥ कि वः खाध्यायनिर्वाहो भवतीति गुरुदिते । बभाषिरे देवगुरुप्रमादादिति साधवः ॥१६६।। वन्दित्वा पुनराचार्याशिव्याः मर्व व्यजिजपन् । अम्माकं वाचनाचार्यो वज्रो ऽद्युम्मदाज्ञया ॥१६॥