________________
वञ्चखामिव्रतं ।
२८५
अन्यस्मिन्नहि मध्याह्ने भिक्षार्थ माधवो ययुः । प्राचार्यमिश्रा अपि ते वहिभूमौ विनिर्ययुः ॥१६५॥ तस्थौ तु वज्र एकाको पश्चादमतिरक्षकः । स साधूनां मण्डलेन वेष्टिकाः संन्यवौविशत् ॥ १६ ६ ॥ आचार्य दुव शिष्याणां तामां मध्ये निषद्य सः । वाचनां दातुमारेभे प्राडम्भोधरध्वनिः ॥१६॥ एकादशानामङ्गानामपि पूर्वगतस्य च । वाचनां पुनरागच्छन् गुरुः शुश्राव दूरतः ॥ १६८। वसतिद्वारमायातः श्रुत्वा गगहारवम् । प्राचार्यो ऽचिन्तयत्किं नु माधवः शीघ्रमागताः ॥१६८॥ अम्मदागमनममौ पालयन्तो महर्षयः । खाध्यायं कुर्वते भिक्षामुपादाय समागताः ॥ १७ ॥ प्राचार्याश्च विदांचकः क्षणं स्थित्वा विश्व च । यथेष वज्रवालचिनां ददतो ध्वनिः ॥ १७१॥ असौ पूर्वगतस्यैकादशाझ्या अपि वाचनाम् । यद्दत्ते तत्किमध्येष्ट गर्भस्यो विस्मयामहे ॥१७२ ॥ स्थविरैः पायमानो ऽयमत एवालमायते । वान्यात्पाठालम इति ज्ञात्वाशिम तदा वयम् ॥१७॥ प्रसादाकर्णनाशकौ लज्जितो मा स्म भूदसौ । रोमाञ्चितः शिव्यगुणराचार्य इत्यपामरत् ॥ १०४॥ शब्देन महताचार्यासकुनैषेधिकौमथ । गुरूणां शब्दमाकर्योदम्याइजो ऽपि विष्टरात् ॥ १७५॥