________________
२४
परिशिष्टपर्वणि हादशः सर्गः।
नियतं देवपिण्डो ऽय साधूनां नहि कल्पते । तस्मादनात्तपिण्डो ऽपि व्रजामि गुरुसनिधौ ॥१५४॥
॥ त्रिभिर्विशेषकम् ॥ इत्यनादाय तद्भिक्षां वज्रखामौ न्यवर्तत । प्रत्यक्षौभूय तैश्चाथो जगदे विस्मितैः सरैः ॥१५॥ वयं हि जम्भका देवाः प्रागजन्मसुहदस्तव । वां द्रष्टुमागमामेह त्वमद्यापि हि नः सुहत् ॥१५६॥ अथ वैक्रियलन्ध्याख्या विद्यां तोषभृतो ऽमराः । निक्रय क्लृप्तमायाया दूव वज्राय ते ददुः ॥१५७॥ ज्येष्ठ मास्यन्यदा वज्रो विहरंश्च बहि वि । नैगमौभूय वैतपूरैय॑मन्व्यत ॥ १५८॥ वज्रो गत्वा तदावासे देवपिण्डं च पूर्ववत् । ज्ञावा न खलु जग्राहोपयोगविदुरो हि सः ॥१५८॥ वज्राय पूर्वसुदे विद्यामाकाशगामिनौम् । प्रददुस्तोषभाजस्ते खं खं स्थानमथो ययुः ॥१६॥
ततो विहरतो गच्छमध्ये वज्रस्य चाभवत् । पदानुसारिलब्ध्यात्ता सुस्थिरैकादशायपि ॥१६१॥ अधीयमानमौषौद्यद्यत्पूर्वगताद्यपि । तत्तजग्राह भगवान्वज्रो मेधाविनां वरः ॥ १६२॥ यदा पठेति स्थविरा वज्रं स्माइस्तदा हि मः । किंचिद्गुणगुणारावं निद्रालुरिव निर्ममे ॥ १६३ ॥ स्थविराज्ञाभङ्गभौरः स्वशक्ति चाप्रकाशयन् । अव्यकमुद्गणकिंचिसो ऽौषोत्पठतो ऽपरान् ॥ १६ ॥