________________
वजखामिव्रतं।
२३
२८३
जयनच्छन्नविक्रेयवस्तुगोपीपरस्परम् । राहाबोत्तीर्णपात्रीकं मुञ्जानजनसङ्कुलम् ॥१४ ३॥ ढणप्रावरणच्छन्नमंचरत्कर्मकज्जनम् । श्रावासं ते दिविषदो वणिग्रूपा विचक्रिरे ॥ १ ४ ४ ॥
॥ त्रिभिर्विशेषकम् ॥ वारिदै विरतप्राये तानाचार्यान्दिवौकसः । न्यमन्त्रयन्त भिक्षार्थ इस्ववन्दनपूर्वकम् ॥१४५ ॥ निवृत्तामिव विज्ञाय दृष्टिमाचार्यपुङ्गवाः । वज्रमादिदिशर्भिक्षानयने विनयोग्पलम् ॥१४६॥ वज्रो ऽथावश्यिकौं कृत्वा द्वितीयमुनिना मह । विहत निरगादौद्धिमध्वनि चिन्तयन् ॥ १४७॥ तुषारान्पततो दृष्ट्वा त्रसरेणुनिभानपि । वज्रो निववृते च द्राग्नीतो ऽस्कायविराधनात् ॥ १४८॥ तुषारमात्रामप्यग्दृष्टि देवा निरुध्य ताम् । श्राहामत पुनर्वजं वृष्टि म्तौति भाषिणः ॥१४६ ॥ वज्रस्तदुपरोधेन वृध्यभावेन चाचलत् । जगाम च तदावासं भकपानादिसुन्दरम् ॥१५०॥ समम्भमेषु देवेषु तेषु भकादिदित्सया । ट्रव्यक्षेत्रकालभावैरुपयोगमदत्त सः ॥१५ १॥ कूष्माण्डकादिकं ट्रव्यं कुतो राद्धमसम्भवि । इदं चोन्नयिनौक्षेत्र स्वभावादपि कर्कशम् ॥ १५२ ॥ प्रादृषि प्रथमायां च द्रव्यम्यास्य कथापि का । दातारो ऽप्यनिमेषाक्षा प्रभूस्पक्चरणा इति ॥१५॥