________________
वच्चखामिजन्म ।
२७६
ते ब्रह्मौपवास्तव्या इति जातास्तदन्वये । ब्रह्मादौपिकनामानः श्रमण भागमोदिताः ॥६६॥
दतश्च वज्रस्तत्रस्थः क्रमेणाभूतिहायणः । तदा च धनगिर्याद्यास्तत्र माधव पाययुः ॥ १० ॥ आयास्थति धनागरिग्रहीष्यामि स्वमात्मजम् । सुनन्दैवं चिन्तयन्ती तेवायातेवमोदन ॥११॥ सुनन्दापि महर्षिभ्यः स्वनन्दनमयाचत । ते पुनर्नार्पयामासुः प्रत्यभाषन्त चेदृशम् ॥ १ ० २ ॥ अयाचितस्त्वया दत्तो मुग्धे ऽस्मभ्यमयं शिरः । वान्तानमिव को दत्तं पुनरादातुमिच्छति ॥१० ३ ॥ विक्रौतेष्विव दत्तेषु स्वामित्वमपगच्छति । मा याचिष्ठाः सुतं दत्त्वा त्वयैष परमात्सतः ॥१४॥ पक्षयोरुभयोरेवमुचैर्विवदमानयोः । लोको ऽवादौदमुं वादं राजा निर्धारयिष्यति ॥१० ५॥ ततः सुनन्दा लोकेन सहिता नृपपर्षदि । जगाम मङ्घमहिताः श्रमणा अपि ते ययुः ॥१० ६ ॥ राजो न्यषौदामेन सुनन्दा दक्षिणेन तु । श्रीमान्सद्धः समस्तो ऽपि यथास्थानमथापरे ॥१० ७॥ परिभाव्य द्वयोर्भाषामुत्तरं चावदन्नृपः । येनाहतः ममायाति बालस्तम्य भवत्वमौ ॥ १ ० ८॥ तं निर्णयमममातां तौ तु पक्षावुभावपि । इति चोचतुरादौ कः सूनुमाहातुमर्हति ॥१०८