________________
२७०
परिशिष्ठपर्वणि द्वादशः सर्गः।
तेन लेपापहारेण तापमो दुर्मनायितः । नावेदौद्धोजनाखादं विगोपागमशनया ॥८॥ तापसो भोजनं कृत्वा मरित्तौरं पुनर्ययो । लोकैतो जलस्तम्भकुदहलदिदृक्षया ॥८॥ लेपाश्रयः स्थादद्यापि कोऽपौत्यल्पमतिः स तु । अलौकमाहसं कृत्वा प्राग्वत्प्राविशदम्भसि ॥८॥ ततः कमण्डलुरिव कुर्वन्बुडबुडारवम् । बुडति स्म मरित्तौरे स तापमकुमारकः ॥ १॥ वयं मायाविनानेन मोहिताः स्मः कियच्चिरम् । मलिन्यभूदिति मनस्तदा मिथ्यादृशामपि ॥२॥ दत्तताले च तत्कालं जने तुमुलकारिणि । प्राचार्या अपि तचागुः श्रुतस्कन्धधुरंधराः ॥३॥ ततश्चिकौर्षवः स्वस्थ दर्शनस्य प्रभावनाम् । श्राचार्याश्चिक्षिपुर्यागविशेषं सरिदतरे ॥ ४॥ एहि पुत्र यथा यामो वयं परतटे तव । इति चावोचदाचार्यवों धु- महात्मनाम् ॥६५॥ तटदये ततस्तस्याः सरितो मिलिते मति । आचार्यः सपरीवारः परतौरभुवं ययौ ॥६६॥ आचार्दर्शितं तं चातिशयं प्रेक्ष्य तापसाः । सर्वे ऽपि संविविजिरे ततश्चाखिलो जनः ॥ ७॥ प्राचार्यस्यार्यशमितस्यानिके प्राव्रजन्नथ । सर्व मथितमिथ्यावास्तापमा एकचेतसा ॥ ८॥