________________
बच्चखामिजन्म।
२७
महेभ्यो धनयानो ऽपि स्वयंवरपरायणाम् । प्रददौ धनगिरये दीक्षामपि जिक्षवे ॥११॥ भ्रातार्यशमितो नाम सुनन्दायाः पुराग्रहीत् । परिव्रज्यां मिंहगिरेराचार्यस्यां हिसनिधौ ॥१२॥ अन्यदा तु ऋतुम्नातां सुनन्दा ब्रह्मधौरपि । भेजे धनगिरि गफलं कर्म हि नान्यथा ॥१३॥ इतश्चाष्टापदगिरौ गौतमस्वामिना किल । प्ररूपितं पुण्डरीकाध्ययनं ह्यवधारितम् ॥१४॥ पुरा येन वैत्रमणमामानिकदिवौकमा । म प्रच्युत्यावततार सुनन्दायास्तदोदरे ॥१५॥ युग्मम् ॥ अन्तर्वनौं धनगिरिस्तां जालोचे विशद्धधीः । एष गो ऽद्वितीयस्ते भविता प्रव्रजाम्यहम् ॥१६॥ अमनौषित एवाभूत्सम्बन्धो ऽपि त्वया मह । प्रम्रज्यैव प्रेयमौ मे ऽतः परं खस्ति ते पुनः ॥१७॥ इत्युक्त्वा तां धनगिरिरवक्रयकुटौमित्र । हित्वा सिंहगिरिगुरोः पार्थ गत्वाभवद्यतिः ॥१८॥ मो ऽथ द्वाविंशतिमपि महमानः परोषहान् । सदस्तपं तपस्तेचे स्वशरीरे ऽपि नि:स्पृहः ॥ १८ ॥ म म्यर्यार्जवविनयादिभिः शिष्यगुणैर्वृतः । श्रुतमारं गुरोः पार्थात्पयः कूपादिवाददै ॥२०॥
नवमाम्यां व्यतीतायां सुनन्दापि हि नन्दनम् । अजीननन्जनानन्दं मरमौव सरोरुहम् ॥२१॥