________________
यार्यमुहस्तिखर्गगमनं ।
२६९
गुळ जातेन पुत्रेण चक्रे देवकुलं महत् । अवन्तिसुकुमालस्य मरणस्थानभूतले ॥१६॥ तद्देवकुलमद्यापि विद्यते ऽवन्तिभूषणम् । महाकालाभिधानेन लोके प्रथितमुचकैः ॥१७॥
भगवानार्यसुहस्त्यपि गवं समये वरशिष्याय समयं । विहितानशनस्यत्वा दे सुरलोकातिथितां प्रतिपेदे ॥१८॥
इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलोचरिते महाकाव्ये सम्पतिराजचरित्र-आर्यमहागिरिस्वर्गगमनअवन्तिसकुमालनलिनौगुल्मगमन-आर्यसुहस्तिस्वर्गगमनवर्णनो नाम एकादशः सर्गः ॥