________________
अवन्तिमुकुमालनलिनौगुल्मगमनं ।
तत्पादप्रक्षरद्रनपगन्धेन भूयसा । सशिशुः सा विवेशाथ मध्येकन्यारिकावनम् ॥१५४ शोधयन्तौ च मा प्राप तत्यादरक्तपिच्छलम् । तं च खादितमारेभे कृतान्तस्येव सोदरा ॥१५ ५॥ चटचटिति मा चर्म बटवरिति जङ्गलम् । धगडगिति मेदश्च कटत्कटिति कौकसम् ॥१५६॥ भक्षयन्ती पादमेकं तस्य सा निरशेषयत् । तडिम्भरूपाण्यपरं प्रथमे प्रहरे निशः ॥ १५ ॥ युग्मम् ॥ तथापि न चकम्पे म प्रत्युतामस्त सात्त्विकः । अपि तां पादग्वादिौं पादसंवाहिकामिव ॥१५ ८॥ एवं द्वितीये प्रहरे तदूरू च चखाद सा । साध प्यतु जीवो ऽयमित्य कार्षाकपां तु मः ॥१५८॥ तत्तुन्द भक्षयामास तौयप्रहरे च सा । म तु दयौ मथत्येषा न तुन्द कि तू कर्म मे ॥ १६ ॥ तुर्य च यामे थामिन्या सहासत्त्वो विपद्य सः । विमाने नन्निनौगुल्मे महर्द्धिरमरोऽभवत् ॥ १६ ॥ वन्द्यो महानुभावो ऽयं महासत्त्वो ऽयमित्यथ । तच्छरस्य तत्काल महिमा निर्ममे ऽमरैः ॥१६२॥ तद्भार्यास्तमपश्यन्न्य' पृच्छन्ति म सहम्तिनम् । श्राख्याहि भगवन्नम्मत्पतिः कथमभूदिति ॥१६॥ उपयोगेन विज्ञाय सहस्त्वपि हि तत्तथा । तदीय सर्वमाचख्यो तान्यो मधुरया गिरा ॥१६४॥