________________
२६६
परिशिष्यपर्वगिा एकादशः सर्गः ।
पादावेव परिव्रज्यां तस्मादनशनान्विताम् । श्रादास्ये मत्वमालख्य स्तोकं कष्टमिदं खलु ॥१४३॥ गुरुरूचे महाभाग प्रव्रज्या चेजिक्षमि । तदनुज्ञापय निजान्बन्धनिह हि कर्मणि ॥१४ ४ ॥ अवन्तिसुकुमालो ऽपि ग्टहे गत्वा कृताञ्जलिः । प्रापप्रच्के निजान्बन्धननुजजे तु तेनहि ॥१४ ५॥ भद्रासूनुस्ततः केशांतत्रैवोदखनत्खयम् । खयं चौपाददे साधुलिङ्गं ग्रहपराङ्मुग्वः ॥१४६॥ तादृगपो ययावार्यसुहस्त्याचार्थमन्निधौ । अवन्तिसुकुमालो ऽथ निर्ममः खवयपि २४ ॥ खयमेवोपात्तलिङ्गो मा भूदिति सुहत्यपि । तं परिवाजयामाम प्रव्रज्याविधिसुच्चरन् ॥१४८॥ चिरकालं नपाकष्टनिर्जरां कर्तुमक्षमः । गुरुनाच्य सो ऽन्यत्र ययावनशनं चिकौः ॥१४॥ चक्रे ऽवन्निसुकुमालः सुकुमालपददयात् । निर्गच्छद्रनषते सेन्द्रगोपामिवावनिम् ॥१५॥ स्थाने स्थाने चिताभस्मसरोभूतभूतलम् । सो ऽगापिटवन कौडास्थानं पित्पतेरिव ॥१५१॥ कन्यारिकाकुडङ्गान्तस्तस्थावनशनेन म: । ममाहितः स्मरन्यञ्चपरमेष्ठिनमस्क्रियाम् ॥१५२॥ तत्पदान्यसृगासावविस्राणि शिशुभिर्खता । लिहाना जम्बुको कापि तत्रोद्देश समाययौ ॥१५३॥