SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सम्प्रतिराजचरित्र । २५९ सुहस्त्याचार्यपादानामवन्यामेव तस्थुषाम् । चैत्ययात्रोत्सवञ्चके महेनान्यत्र वत्सरे ॥६६॥ मण्डप चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलंचक्रे श्रीसद्धन समन्वितः ॥६॥ सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः । कृताञ्जलिस्तव नित्यं निषसाद च सम्प्रतिः ॥१८॥ यात्रोत्सवान्ते मद्देन रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति मंपूर्णो रथयात्रया ॥६६॥ रथो ऽथ रथशालाया दिवाकररथोपमः । निर्ययो स्वर्णमाणिक्यधुतिद्योतितदिङ्मुखः ॥७॥ श्रीमदईप्रतिमाया रथस्थाया महर्द्धिभिः । विधिः स्नावपूजादि श्रावकैरुपचक्रमे ॥ १॥ क्रियमाणे ऽईतः स्नाचे स्नात्राम्भो न्यपतद्र्थात् । जन्मकल्याणके पूर्व सुमेरुशिखरादिव ॥७२॥ श्राद्धैः सुगन्धिभिव्यैः प्रतिमाया विलेपनम् । खामिविज्ञौमुभिरिवाकारि वक्त्राहितांशरकैः ॥७३॥ मालतीशतपत्रादिदामभिः प्रतिमाहतः । पूजिताभाल्कलेवेन्दोर्तृता शारदवारिदैः ॥७॥ दयमानागुरूत्थाभिधूमलेखाभिराकृता । प्रभन्प्रतिमा नौनवासोभिरिव प्रजिता ॥७॥ श्रारात्रिक जिनार्चायाः कृतं श्राद्वैचलच्छिवम् । दीप्यमानौषधौचक्रशन्तरविडम्बकम् ॥७६ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy