________________
, २४६
परिशियपर्वणि नवमः सर्गः।।
प्रत्यासनाधुना रात्रिः सुखं सप्तस्थ यास्यति । तत्प्रत्याख्यायभनार्थमित्युनः मो ऽकरोत्तथा ॥८॥ ततो निशीथे संप्राप्ने स्मरन्देवगुरूनौ । क्षुत्यौडया प्रसरन्या विपद्य त्रिदिवं ययौ ॥८॥ कृषिघातो भयाकारीत्युत्ताम्यन्तौ ततस्त्वहम् । पुरः श्रमणसवस्य प्रायश्चित्ताय ढौकिता ॥६॥ सो ऽप्याख्याधायौद भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किंचिदस्ति ते ॥६१॥ ततो ऽहमित्यवोचं च माज्ञादाख्याति चेन्जिनः । ततो हदयसंवित्तिर्जायते मम नान्यथा ॥६२ ॥ अवार्थे सकलः महः कायोत्सर्गमदादथ । एत्य शासनदेव्योक्तं ब्रूत कार्य करोमि किम् ॥६३॥ सहो ऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । साख्यनिर्विघ्नगत्यर्थ कायोत्सर्गण तिष्ठत ॥६॥ मई तत्प्रतिपेदाने मां सानेषौन्जिनान्तिके । ततः सौमन्धरखामी भगवावन्दितो मया ॥६५॥ भरतादागतार्यथं निषेत्यवदज्जिनः । ततो ऽह छिन्नसन्देहा देव्यानौता निजाश्रयम् ॥६६॥ श्रीसङ्घायोपदा प्रेषौन्मन्मुखेन प्रसादभाक् । श्रीमान्सौमन्धरखामौ चत्वार्यध्ययनानि च ne ७॥ भावना व विमुक्तिश्च रतिकल्यमथापरम । तथा विचित्रचर्या च तानि चैतानि नामतः ॥ ८॥