________________
श्रीभद्रवाहवर्गगमनं ।
२४५
२४५
विहारकमयोगेण पाटलीपुत्रपत्तनम् । श्रीभद्रवाहुरागत्य वाह्योद्यानमशिश्रियत् ॥७॥ यज्ञादयो ऽपि विज्ञाय तिन्यो ऽत्रान्तरे तु ताः । भगिन्यः स्थलभद्रम्य वन्दनाय समाययु ॥७८॥ वन्दित्वा गुरुमूचुस्ताः स्थूलभद्रः क्व नु प्रभो । लघुदेवकुले ऽस्तौह तासामिति शशंस सः ॥७८ ॥ ततस्तमभि चेलुस्ताः समायान्तौर्विलोक्य मः । प्राश्चर्यदर्शनकृते सिंहरूप विनिर्मभे ॥८॥ दृष्दा सिंह तु भौतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठाय जग्रसे मिहस्तत्र भो ऽद्यापि तिष्ठति ॥१॥ जात्वोपयोगादाचार्यो ऽप्यादिदेशति गच्छत । वन्दध्वं तत्र वः सो ऽस्ति ज्येष्ठार्यो न तु केसरी ॥२॥ ततो ऽयुस्ताः पुनस्तत्र खरूपस्यं निरूण्य च । ववन्दिरे स्थूलभद्र ज्येष्ठा चाख्यन्निजां कथाम् ॥८॥ औयकः मममम्माभिदौक्षामादत्त किं त्वमौ । चुधावान्सर्वदा कतु नेकभनमपि क्षमः ॥ ४॥ मयोक्तः पर्युषणायां प्रत्याख्याह्यद्यपौरुषौम् । स प्रत्याख्यातवानुको मया पूर्ण ऽवधौ पुनः ॥८॥ त्वं प्रत्याख्याहि पूर्वाध पर्वदमतिदुर्लभम् । दयान्कालः सुख चैत्यपरिपाच्यापि यास्यति ॥८६॥ प्रत्यपादि तथैवामी ममये ऽभिहितः पुनः । तिछेदानीमस्त्वपार्धमित्यकार्षीत्तथैव मः ॥८॥