________________
२४४
परिशिष्ठपर्वणि नवमः सर्गः ।
ताभ्यां गत्वा तथैवोक प्राचार्यो ऽप्येवमूचिवान् । मैवं करोतु भगवान्सद्धः किं तु करोत्वदः ॥६६॥ मयि प्रसादं कुर्वाण: श्रीमतः प्रहिणोत्विह । शिव्यान्मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥६॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात भागतः । तिसृषु कालवेलासु तिस्रो ऽन्या वाचनास्तथा ॥६॥ मायाप्रतिक्रमणे जाते तिस्रो ऽपराः पुनः । सेत्स्यत्येवं सहकार्य मत्कार्यस्याविबाधया ॥६६॥ ताभ्यामेत्य तथाख्याते श्रीसको ऽपि प्रमादभाक् । प्राहिणोत्स्थूलभद्रादिमाधुपञ्चशतौं ततः ॥७० ॥ तान्सूरिचियामाम ते ऽप्यन्या वाचना इति । उद्भज्येयुर्निजं स्थान स्थलभद्रस्ववास्थित ॥२१॥ श्रीभद्रवाहुपादान्ते स्थूलभद्रो महामतिः । पूर्वाणमष्टकं वर्षेरपाठीदष्टभिर्मशम् ॥७२॥ किमुनमस्तदित्युक्तः सूरिणा सो ऽब्रवौदिदम् । नोद्भज्ये भगवन्किं तु ममाल्पा एव वाचनाः ॥७३॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया १७ ॥ स्थूलभद्रस्ततः प्रोचे ऽधीतशेष च मे कियत् । सङ्ख्यां गुरुस्तयोराख्यहिन्दूदध्युपमानतः ॥७५॥ पूर्ण ध्याने महाप्राणे स्थूलभट्रो महामुनिः । द्विवस्वनानि पूर्वाणि दश यावत्समापयत् ॥७६॥