________________
२४३
स्थूलभद्रपूर्वग्रहणं । इतश्च तस्मिन्दुष्काले कराले कालरात्रिवत् । निर्वाहाथें साधुमवस्तीरं नौरनिधेर्ययौ ॥५५॥ अगुण्यमान तु सदा साधनां विस्मृतं श्रुतम् । अनन्यसनतो नध्यत्यधौ धौमतामपि ॥५६॥ सद्धो ऽथ पाटलीपुत्रे दुष्कालान्ते ऽखिलो ऽमिलत् । यदनाध्ययनोद्देशाद्यासौद्यस्य तदाददे ॥५॥ ततश्चैकादशाङ्गानि श्रीसद्धो ऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्यौ किंचिद्विचिन्तयन् ॥१८॥ नेपालदेशमार्गस्यं भट्रवाहं च पूर्विणम् । जात्वा महः समाक्षातुं ततः प्रेषोन्मुनिदयम् ॥५६॥ गत्वा नवा मुनौ तौ तमित्यूचाते कृताञ्जली । समादिशति वः मनस्तत्रागमनहेतवे ॥ ६ ॥ मो ऽप्युवाच महापाणं ध्यानमारब्धमस्ति यत् । माध्यं द्वादशभिर्व धैर्नागमिष्याम्यहं ततः ॥६१॥ महाप्राणे हि निष्पन्ने कार्य कस्मिंश्चिदागते । मर्वपूर्वाणि गुण्यन्ते सूत्रार्थाभ्यां मुहूर्ततः ॥६२॥ तवचस्तो मुनौ गत्वा सङ्घस्याशंसतामथ । महो ऽप्यपरमाहयादिदेशति मुनिदयम् ॥६३॥ गत्वा वाच्यः म प्राचार्यो यः श्रीमतस्य शासनम् । न करोति भवेत्तम्य दण्डः क इति स नः ॥६४॥ मचायः म कर्तव्य इति वक्रि यदा म तु । तर्हि तद्दण्डयोग्यो ऽमौत्याचार्यो वाच्य उच्चकैः ॥६५॥