________________
बिन्दुसारअशोकनौकुणालकथा ।
२३९
तथापि भूर्जप्रोकार्थप्रत्ययार्थ सबन्धुना । गन्धानाघ्राप्य ताकोऽपि दिव्याहारमभोज्यत ॥ ११ ॥ ट्राग्मृते पुरुषे तत्र सुवन्धुर्मुनिसन्निभः । बभूव विषयाखादमनिच्छन्मनसापि हि ॥१२॥ श्रभव्य इत्यविरतो नटितो जौविताशया। सुवन्धुर्वद्धिरहितो विजहार वसुन्धराम् ॥१३॥
तनुजन्मा त्वशोकोविन्दुसारस्य चाभवत् । विन्दुमारे विपेदाने मो ऽभूदवनिशासनः ॥१४॥ कुणालो नाम तनुभृरशोकस्याप्यजायत । कुमारभुको राजादात्तस्मायुज्जयिनौं पुरोम् ॥१५॥ उन्जयिन्यां स्थितो राजनियुकैलिधारकैः । रक्ष्यमाणो जीवितवत्सो ऽभ्रत्साग्राष्टहायनः ॥१६॥ राजे च तावदयसं तमाख्यन्वालधारकाः । दध्यावध्ययना) ऽयमिति राजापि हर्षभाक् ॥१७॥ ततो राजा कुमारायालिखन्लेखे स्वयं विदम् । प्राकृतं सुखबोधाय यत्कुमारो अधौयउ ॥१८॥ मपत्नौ जननौ नत्र कुणालस्य निषेदुषौ । राजः पार्थादुपादाय तं तु लेखमवाचयत् ॥१६॥ मत्सुतस्यैव राज्यं तात्कुणालन्य त नेति मा । अन्यचित्ते नरपतावकरोल्कुटमौदृशम् ॥२०॥ निष्ठीवनाद्रौकतया नेत्राञ्जनशलाकया । प्राकृष्य कन्जन नेत्रादकारे विन्दुकं ददौ ॥२१॥