________________
२४०
परिशिष्ठपर्वणि नवमः सर्गः।
अशोको ऽपि प्रमादेन नानुवाचितमेव हि । तं लेखं मुद्रयामामोजयिन्यां प्राहिणोदथ ॥२२॥ नं लेखं पिढनामाकं मुद्रालंकृतमस्तकम् । पाणिभ्यामाददे दाभ्यां कुमारो मूर्ध्नि च न्यधात् ॥२३॥ तं लेखं वाचयामास कुमारो लेखकादथ । वाचयित्वा च वृणीको विषलो लेखको ऽय्यभूत् ॥२४॥ तस्मिन्नुदश्रुनयने लेखाथै वनुमक्षमे । ततश्च तत्कराल्लेखं कुमारः खयमाददे ॥२५॥ दर्शनोत्मक्षणवर्णानपि वाचयित क्षमः । वाचयामास तं लेखमशोकतनयः खयम् ॥२६॥ अंधौयउ इति प्रेक्ष्याचराण्यन्नयिनीपतिः । दध्यौ मौर्यान्वये कोऽपि गुर्वाज्ञालाइको नहि ॥२७॥ लोस्यामि राज्ञो यद्याज्ञामहमेवाग्रतः स्थितः । तदा मत्त एवाध्वान्येषामपि भविष्यति ॥२८॥ ततच साहसनिधिौर्यवंशाब्धिचन्द्रमाः । अननि म स्वयमपि नेचे तप्तशलाकया ॥१६॥ विज्ञाय तमशोकौमहासाहसकारकम् । धिकटलेखको इस्मोति निनिन्दात्मानमुच्चकैः ॥३०॥ अचिन्तयच दुर्दैवाधिष्ठितो ऽहं हताशयः । कुमारो यदभुदेवं प्रमादलिखितेन मे ॥३१॥ राज्यं वा मण्डलित्वं वा वमो नाद्यायमईति । मयि यस्येदृधी भनिर्धिकस्येदृशमागतम् ॥३२॥