SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ विन्दुवारराज्य। २३० अचलन्तं प्रतिज्ञाया मर्यादाया दवार्णवम् । चन्द्रगुप्तगुरुं ज्ञात्वा विन्दुमारो ययौ ग्रहम् ॥ ४ ६२ चुकोप गतमाचो ऽपि बिन्दुमारः सुवन्धवे । सुवन्धुरपि भौतात दबोचे कम्पमुद्दहन् ॥ ४ ६३ ॥ देव सम्बगविज्ञाय चाणक्यो दूषितो मया । गत्वा त क्षमयाम्यद्य यावत्तावत्प्रमौद मे ॥ ४६ ४ ॥ इति गत्वा सुवन्धस्तं क्षमयामास मायया । अचिन्तयच्च मा भयो ऽप्यमौ ब्रजत पत्तने ॥४६५॥ अमुना कुविकन्येन स राजानं व्यजिज्ञपत् । चाणक्यं पूजयिष्यामि तस्यापकृतिकार्यहम् ॥४६ ६॥ अनुज्ञातस्ततो राज्ञा सुबन्धुश्चणिजन्मनः । पूजामनशनस्थम्य विधातमुपचक्रने ॥४६ २॥ पूजां सुबन्धुरापातवन्धरां विरचय्य च । धूपाङ्गारं करोषान्तश्चिक्षेपान्यैरन्तक्षितः ॥४६८॥ धूपाङ्गारेणानिलास्फालितेन प्रोद्यग्वाले द्राकरोषस्थले तु । दारुपायो द मानो ऽप्यकम्पो मौर्याचार्यो देव्यत्तत्र मृत्वा ॥४६॥ इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्वविरावन्नीचरिते महाकाव्ये कटानमरण-स्वल्लभद्रदीक्षानतचर्या-मन्भूतविजयवर्गगमन-चाणकाचन्द्रगुप्तकथा-बिन्दुमारजन्मराज्यवर्णनो नामाष्टमः मर्गः ।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy