________________
In
चाणक्यचन्द्रगुप्तकथा ।
२३३
श्रात्मानमाश्रितं चापि राजमोहतरण्डवत् । पातयत्सु भवाम्भोधौ तद्भक्ति तेषु मा कृथाः ॥४१८॥ मौर्यो ऽवादौन्मम ह्यार्य त्वइचो गुरुसंमितम् । नेते संयमिन इति प्रत्यायय तथापि माम् ॥४१६॥ पुरे प्रघोषं चाणक्यस्ततश्चैवमकारयत् । धर्म श्रोष्यति सर्वेषामपि पाषण्डिनां नृपः ॥४२०॥ ततश्चाइय तान्सर्वाशुद्धान्तस्यादवीयसि । देशे निवेशयामास म विविक विविनधीः ॥४२१॥ शुद्धान्तासन्नदिग्भागे चाणक्येनाग्रतो ऽपि हि । अक्षेप्यस्तच लक्षा' च लोष्टचूर्णं महीतले ॥ ४ २२॥ तोपदेशनार्थ ते चाणक्येन प्रवेशिताः । ज्ञात्वा विविक्त स्थानं तच्छुद्धान्ताभिमुखं ययुः ॥४२३॥ स्त्रौलोलास्ते स्वभावेन नृपस्त्रैणमसंयताः । गवाक्षविवरैर्द्रष्टुभुपचक्रमिरे ततः ॥ ४२४॥ ते राजपनौः पश्यन्तम्तावदस्युर्दुराशयाः । न यावदाययौ राजा -निषेदुस्तु तदागमे ॥४२५॥ ततश्च चन्द्रगुप्ताय धर्ममाख्याय ते ययुः । पुनरागममिच्छन्तो ऽन्तःपुरस्त्रीदिदृक्षथा ॥ ४ २६॥ गतेषु तेषु चाणक्यश्चन्द्रगुप्तमभाषत । पश्य स्त्रोन्नोलताचिन वत्स पाषण्डिनामिह ॥४२॥ यावत्वदागर्म तेहिं त्वदन्तःपुरमौक्षितम् । गवाहविवरचितलोचनैरजितेन्द्रियैः ॥ ४२८॥