________________
परशिलपर्वणि अक्षमः सर्गः। तयोर्गतवतो राजा भविषादमदो ऽवदत् । अनयोरहमुच्छिष्टभोजनेनास्मि दूषितः ॥ ४ ० ७॥ चाणक्यः माह मा कार्कषित्वारोपणं गुणे । श्राहारसंविभागेन मुनीनां पुण्यवानसि ॥४ ० ८॥ धन्यः सो ऽपि हि यो भिधामनगाराय यच्छति । एकस्थालातिथीभूतमुनिस्वं तु किमुच्चसे ॥४०६ एवं च मौर्य संबोध्याचार्याणां पार्श्वमेत्य च । चाणक्यो ऽदादुपालम्भं चुल्लान्यायं प्रकाशयन् ॥४१ ० ॥ प्राचार्यः माह को दोषः क्षुल्लयोरनयोर्ननु । स्वकुक्षिभरयः सत्पुरुषा यनवादृशाः ॥ ४ ११॥ चाणक्यो ऽपि तमाचार्य मिथ्यादुष्कृतपूर्वकम् । वन्दित्वाभिदधे साधु शिक्षितो ऽस्मि प्रमहरः ॥ ४ १२॥ प्रद्यप्रभृति थनपानोपकरणादिकम् । भाधनामुपकुरुते नदादेयं भदोकसि ॥४ १३॥ इत्यभिग्रहमादाय चाणक्यो दृढनिश्चयः । तदादि पालयामास स्वगाईस्यं कृतार्थयन् ॥ ४ १ ४१
चन्द्रगुप्तं तु मिथ्यादृक्पाषण्डिमतभावितम् । अनुशामितुमारेभे हितस्तस्य पितेव सः ॥४१५॥ असंयता ह्यमौ पापाः प्रकृत्या स्त्रीषु लम्पटाः । अपि सभाषितुं नास्तित्पूजायां तु का कथा ॥४१६ ॥ कषायपक्षिवृशेषु कृतघ्नेषु दुरात्मस । एतेषु निष्फलं दानमूबरेचम्बुष्टिवत् ॥ १७॥