________________
२३०
परिशिलपर्वणि अष्टमः सर्गः ।
प्रकाश्यमानं गुरुणा गौतार्थान्मयताप्रति । अश्रौचावामदृश्यत्वकारकं दिव्यमञ्जनम् ॥३८॥ तत्प्रयोज्यः प्रयोगो ऽयमावाभ्यां कुचिपूर्तये । पूर्णकुक्षौ च निश्चिन्तौ गुरुपादानुपाखहे ॥३८६॥ अदृश्योभूय सभ्य तौ द्वौ तत्रैव वामरे । भोजनावसरे चन्द्रगुप्तम्याभ्वर्णमौयतः ॥३८॥ अदृश्यमानौ तौ क्षुल्लौ चन्द्रगुप्तस्य भाजने । बुभुजाते यथाकामं बन्धू प्राणप्रिथाविव ॥३८॥ एवं दिने दिने ताभ्यां भुनानाभ्यां महीपतिः । जनोदरत्वेनोदस्थात्तपस्वौव जितेन्द्रियः ॥३६॥ कृष्णपक्षक्षपाजानिरिव हामः शनैः शनैः । चन्द्रगुप्तनरेन्द्रो ऽभूत्ताभ्यामाच्छिन्नभोजनः ॥३६० ॥ निजामनप्ति कस्यापि तथाप्यकथयन्न मः । नित्य नृत्यौडितो ऽप्यस्थान्मदवानिव वारणः ॥ ३ ८ १॥ अपृच्छदेकदैकान्त मौर्य मौर्यगुरुः सुधीः । प्रत्यहं चौयमाणो ऽमि वत्म क्षयरुजेव किम् ॥३८२॥ मौर्यो ऽवदन्न तावन्ने हासेन परिवेव्यते । किं तु कोऽपि प्रेत वाच्छिनत्ति मम भोजनम् ॥ ३८३ ॥ तटस्थिता विदन्यार्या मा पूर्णाहारभोजनम् । न वर्धमपि मुझे ऽहं न जाने किंचिदप्यदः ॥३८ ४॥ चाणक्यो ऽवोचदद्यापि किमेवमसि मुग्धधीः । मुमुक्षुणेवातत्त्वज्ञेनात्मा यखेदितचिरम् ॥३८ ५।