________________
चाणक्यचन्द्रगुप्तकथा ।
२२६
२२६
प्रतिमासं चैकदिननवनौतभवं तम् । एकस्मिन्दिवसे जातास्तथा जात्यकिशोरकाः ॥३७ ४॥ कोष्ठागाराणां भरणप्रमाणाः शालयो ऽपि च । तैचाणक्याय ददिरे तन्मर्मविभूद्धि सः ॥३७५॥
॥ त्रिभिर्विशेषकम् ॥ चक्रे समर्थमर्थन तेन मौर्य चणिप्रसूः । धियां निधिरमात्यो हि कामधेनुर्महौमुजाम् ॥३७६॥
दतश्च तस्मिन्दुष्काले कराले दादशाब्दके । प्राचार्य: सुस्थितो नाम चन्द्रगुप्तपुरे ऽवसत् ॥३७७॥ अन्नदौःस्थ्येन निर्वाहाभावान्निजगणं स तु । देशान्तराय व्यसृजत्तत्रैवास्थात्वयं पुनः ॥३७८॥ व्याघुय्य क्षुल्लको द्वौ तु तत्रैवाजग्मतुः पुनः । प्राचार्यश्च किमायाताविति पृष्टावशसताम् ॥३७६ ॥ वियोगं गुरुपादानां नयावां मोढुमौश्वहे। तडः पार्श्व जीवितं वा मरणं वावयोः शुभम् ॥३८०॥ प्राचार्यः स्माह न कृतं युवाभ्यां माध्वमुत्र हि । अगाधे शजलधौ युवां मुग्धौ पतिव्यथः ॥३८१॥ इत्युक्त्वा तावनुज्ञातौ गुरुणा तब तस्थतः । भक्त्या शुश्रूषमाणौ तं तत्पादाम्भोजषट्पदौ ॥३८२॥ ततो दर्भिक्षमाहात्म्याभिच्यात्यन्पलब्धया । भारयित्वा गुरूणां तो मुचानावत्यमोटताम् ॥३८३॥ अपूर्यमाणाहारौ तौ चौयमाणो बुभुक्षया । ज्ञानकावषडक्षीणं मन्त्रयामामतुर्मिथः ॥३८॥