________________
२२६
परिशियपर्वणि अष्ठमः सर्गः ।
पुररक्षाक्षम कंचिदीक्षमाणो ऽथ पूरुषम् । चाणक्यो ऽवजदेकस्य कोलिकस्य निकेतनम् ॥३४१॥ मत्कोटकदरोवग्निं क्षिपन्नामौत्तदा च सः । तं पप्रच्छ च चाणक्यः किं करोष्यथ सो ऽब्रवीत् ॥३४२॥ मत्पुत्रोपद्रवकरान्दुष्टान्मत्कोटकानमून् । मूलादुन्मूलयनस्मि दुष्टानां नान्यदहति ॥३४ ३॥ अहो धौव्यवसायान्यां कोलिको ऽयं प्रकृयते । चिन्तयन्निति चाणक्यश्चन्द्रगुप्तान्तिके ययौ ॥३४ ४॥ श्राहाय्य कोलिकं तत्र चन्द्रगुप्ताचणिप्रसः । कारयामास नगराध्यक्ष शिक्षाविचक्षणः ॥३४५॥ ते नन्दपुरुषाचौरा विविध जनादिभिः । विश्वास्य जतिरे तेन चाणक्यस्थ मुधा न धौः ॥३४ ६॥
दूतश्च मौर्यस्य गुरुयस्मिन्ग्रामे पुरा किल । भिक्षां न प्राप्तस्तदासानाजुहाव कुटुम्बिनः ॥३४॥ जातकोपस्तदा तेषां क्षुद्रबुद्ध्या चणिप्रसूः । श्राम्राणां कुरुत वृति वशीनामिति चादिशत् ॥३४८॥ चाणक्यस्य निदेशेन तैस्तवामकुटुम्बिभिः । वंशौश्छित्त्वा दृतिश्चक्रे सहकारमहौरहाम् ॥२४॥ रे रे मयैतदादिष्टं वंशौनां क्रियता वृतिः । श्रावैरिति वदन्मौर्यगुरुः कोपमनाटयत् ॥३५० ॥ उत्याद्य क्वचिमं दोषमिमं तेषां कुटुम्बिनाम् । सवालवृद्धं चाणक्यो ग्राममज्वालयद्रुषा ॥३५१॥