________________
चाणक्यचन्द्रगुप्तकथा।
२२७
अन्येद्युश्चन्द्रगुप्तस्य कोशो नास्तौति चिन्तया । दौनारैः स्थालमापूर्य चाणक्यो लोकमब्रवीत् ॥३५२॥ मया महार्दीव्यन्तु यो मां जेव्यति तेन हि । दौनारपूरितं स्थालमिदं लभ्यमसौ पण: ॥३५३॥ जेष्यामि यं पुनरह तस्य पार्शदहो जनाः । दौनारमेकमादास्ये ग्राष्णि रेखेव वागियम् ॥ ३ ५४॥ ततश्च रन्तुमारेभे जनैः सह दिवानिशम् । चन्द्रगुप्तगुरुः कूटपाशकैस्तु जिगाय तान् ॥३५५॥ एषो ऽर्थोपार्जनोपायः सविलम्बो ऽल्पको ऽपि च । इत्यपायान्तर कत पौरानाहास्त सो ऽखिलान् ॥ ३ ५ ६॥ ततश्च भोजयित्वा तानपौप्यदरवारुणौम् । पानगोट्यां च बंहिष्ठानुञ्चतालानवौवदत् ॥३५॥ हसनं नर्तन गानमन्यच चौवचेष्टितम् । चाणक्यो ऽभिनयनचे ऽर्थार्जनोपायपण्डितः ॥३५८॥ वस्त्रे द्वे धातुरने मे त्रिदण्ड स्वर्णकुण्डिका ।
नृपतिर्वशवर्ती च तदादयत झुम्वरोम् ॥३५८॥ ततश्च झुम्वरौवाद्ये कोलिकैर्वादिते मति । व्याजहार परो मत्तः करमुक्षिप्य नागरः ॥३६॥ योजनसहस्रयाने यानीभस्य पटान्यहो । तानि स्वर्णसहस्रेण प्रत्येकं पूजयाम्यहम् ॥६६॥ युग्मम् । प्राग्वद्यादितमुम्बर्यामपरः कश्चिदब्रवीत् । तिलानामाढके झुप्ते प्रष्टे फलिते भृशम् ॥३६२॥