________________
२२४
परिशिष्यपर्वणि अष्ठमः सर्गः ।
मुखचन्द्रमयूखैश्च कटाक्षैर्नन्दनन्दिनौ । चन्द्रगुप्तस्य सम्भोगसत्यकारमिवार्पयत् ॥३१६॥ नन्दो जगाद तां वत्से भव खैरं वयंवरा । प्रायः क्षत्रियकन्यानां शस्यते हि स्वयवरः ॥३२॥
आयुभति खस्ति तुभ्यं रथादुत्तर मुश्च माम् । त्वत्परिणायनशल्यं मम यात त्वया सह ॥३२१॥ एवमुका तु मा तस्माद्रथादुत्तौर्य सत्वरम् । चान्द्रगुप्तं रथवरमारोढुमुपचक्रमे ॥३२२॥ आरोइन्त्यां तदा तस्यां चन्द्रगुप्तरथस्य तु । नवारका अभज्यन्त यन्त्राक्रान्तेक्षुयष्टिवत् ॥३२३॥ असावमङ्गलकरौ केयमायाति मद्रथम् । रथारुरुचुमिति तां चन्द्रगुप्तो न्यवारयत् ॥३२४॥ चाणक्यो ऽप्यवदन्मेमां चन्द्रगुप्त निवारय । शकुनं हि शुभायेदं मा स्म मंस्थास्वमन्यथा ||२२५॥ शकुनेनामुना वत्स दृद्धिमेवाधिकाधिकाम् । गामी पुरुषयुगाणि नव यावत्तवान्वयः ॥३२६॥
ततश्च नन्दमदने प्रविष्टौ चन्द्रपर्वतौ । पारेभाते संविभा विपुलां नन्दमम्पदम् ॥३२७॥ तबाभूत्कन्यका चैका सर्वखमिव रक्षिता । नन्दभूपतिराजन्म तामुपाजौजिवदिषम् ॥३२॥ तस्यां पर्वतकस्याझदनुरागस्तदा तथा । यथा तां हृदये सो ऽधायातव्यामिव देवताम् ॥३२८ ॥