________________
चाणक्यचन्द्रगुप्तकथा ।
२२३
द्रागथोत्याटयामासुः पौरास्तन्मानमण्डलम् । किं नाम कुरुते ना धूर्तवण्यो विशेषतः ॥३. ८॥ चाणक्यदत्तसङ्केतो चन्द्रपर्वतकौ तदा । पलायिषातां जद्दषुश्चात्यन्तं ते तु नागराः ॥३०६॥ व्यावत्य वार्धिवेलेव दुर्धरौ पुनरेव तौ । अचिन्तितौ विविशतुः पुरे तत्र परंतपौ ॥३१ ० ॥ ततश्च तत्पुरं भङ्खा तो दावपि महारयो । माधयामासतुनन्ददेशं चाषाक्यसारथौ ॥३ ११॥ चाणक्यबुद्ध्या सन्नद्धौ तौ रुंद्धः स्मामितैर्वलैः । परितः पाटलीपुत्रनगरं गुरुविक्रमौ ॥३१२॥ चौणकोश: शौणवल: होणधौः हौषाविक्रमः । नन्दः पुण्यक्षयेणाभूद्यावत्युण्यं हि ऋद्धयः ॥३ १३॥ चाणक्यपार्श्व नन्दो ऽथ नासाग्रारूढजीवितः । धर्मदारमयाचिष्ट प्रेयः कस्य न जीवितम् ॥३ १४॥ अज्ञापयच्च चाणक्यस्वमेकेन रथेन भोः । निर्याहि तत्र चात्मेष्टं यथाशत्यधिरोपयः ॥३१५॥ नहि ते कोऽप्युपट्रोता रथेनैकेन गच्छतः । ममाश्वसिहि मा भैषौदिजन्मेव न इन्यसे ॥३१६॥ भार्य हे कन्यकां चैकां यथाशक्ति वसूनि च । रथमारोप्य निरगानगरादथ नन्दराट् ॥३१॥ ममायान्तं चन्द्रगुप्तं दृष्धा ट्रागनुरागभाक् । रथम्या नन्ददहिता देवौवानिमिषाक्ष्यभूत ॥३१८॥