________________
चाणक्यचन्द्रगुप्तकथा।
२२१ कुमारश्चन्द्रगुप्तश्चगृहीतो नन्दसादिभिः । तदा मनोरथो भावी खप्नराज्यममो मम ॥२८६॥ उदरादस्य भट्टस्य तदाकृष्य करम्बकम् । ददामि तस्मै तत्प्राण रक्षणीया यथा तथा ॥२८७॥ इति भट्टस्य चाणक्यस्तस्योदरमदारयत् । मद्यो रसवतौकार व कूष्माण्डिकाफलम् ॥२८८॥ चाणक्यस्तत्मणं भट्टजठरात् पिठरादिव । स्वयं करम्बमाकृष्य चन्द्रगुप्तमभोजयत् ॥२८६॥ सचन्द्रगुप्तशाणक्यस्ततो भ्राम्यन्दिनात्यये । श्राममाद ग्राममेकं कुलायमिव विकिरः ॥२८ ० ॥ तदा प्रविष्टो भिक्षार्थ ग्रामे तस्मिन्परिभ्रमन् । चाणक्यो रोरवाया ययौ कस्याश्चिदोकसि ॥२८१॥ वालकानां तया चोष्णा रब्बाभूपरिवेषिता । तत्रैको बालकः पाणिं चिपातिवुभुक्षितः ॥ २८२॥ दग्धाङ्गुल्लोकं तं बाल स्टन्तं स्यविरावदत् । न किचिटपि जानासि चाणक्य इव बालक ॥२८॥ चाणक्यस्तद्दचः श्रुत्वा प्रविश्य च तदोकमि । पप्रच्छ वृद्धां चाणक्यदृष्टान्तः को ऽयमर्भके ॥२८ ४॥ जरत्युवाच चाणक्यो बहिर्देशममाधयन् । श्रादौ नन्दपुरं रुन्धन्विगोपं प्रापदन्पधीः ॥२६॥ शनैः पार्श्वव्वभुनानो मध्य एव विपन्करम् । तथा वालो ऽप्ययं दग्धो ऽङ्गुलौव्वत्युप्णरब्वया ॥२८६ ॥