________________
२२०
परिशिलपर्वणि अठमः सर्गः ।
रजकं वारितौरस्थं चणिमनुरुवाच च । वच्छ्रेणिरुषितो राजा नण्य चेन्न मुमूर्षसि ॥ २७५॥ रजको ऽप्यश्ववार तं दृष्ट्वा दूरादुदायुधम् । सत्यमेवेति निश्चित्य पलायिष्टात्तजीवितः ॥२६॥ वृहतीक्षालनैर्वस्त्रक्षालने ऽपि कृतश्रमः । तस्त्राणि तु निर्णनुमारेभे चणिसूः खयम् ॥२७॥ तं च सादिनमायान्त पृच्छन्तं पूर्वमादिवत् । तथैव मारयामास चणिपुत्रः कुशायधौः ॥२७८॥ चाणक्यचन्द्रगुप्तौ तु ततः स्थानात्प्रचेलतः । चिखिदे चन्द्रगुप्तो यान्तामकुक्षिर्बुभुक्षया ॥२७८ ॥ चन्द्रगुप्नं बहिर्मक्का चाणक्यो ग्रामसम्मुखम् । चचाल भनमानेतुं भकं ग्राम विना न हि ॥२८॥ ग्रामाझट्ट च निर्यान्त तत्कालकृतभोजनम् । मन्दमन्दपदं तुन्दपरिमाज ददर्श सः ॥२८॥ पप्रच्छ चेह विमस्य पालिर्लगति वा न वा । भट्टो ऽप्याख्यलगत्येव लग्ना मम हि सम्पति ॥२२॥ पुनः पप्रच्छ चाणक्यो बुभुजे भट्ट किं त्वया । स श्राख्यत्सरमध्ना कृतशालिकरम्बकम् ॥२६॥ चाणक्यो ऽचिन्तयामे भक्तार्थं भ्रमतो मम । विलम्बः स्यात्कथं भावौ चन्द्रगुप्तस्तु मा विना ॥२८४ ॥ एकाको खलु नन्दाश्ववारैर्दुरिविक्रमैः । कुकुरैः सूकर व चन्द्रगुप्तो ग्रहीयते ॥२८५॥