________________
चाणक्यचन्द्रगुप्तकथा।
२१८
मातोद्यकोणाघाताभपादपातेन वाजिना । वायुवाजेन नन्दाश्ववारो ऽथ स समाययौ ॥२६४॥ स पप्रच्छ च चाणक्यं भदन्त कथयाश मे । किं त्वयाद्य पुमान्कोऽपि दृष्टो ऽभिनवयौवनः ॥२६॥ समाधिभगभौरुत्वाभिनयेन चणिप्रसूः । अङ्गुलौसज्ञया तस्य हुकुर्वन्वार्यदर्शयत् ॥२६६ ॥ चन्द्रगुप्ताकर्षणाय स सादौ मङ्गमम्भमि । श्रामुकं मोक्नुमारेभे चलनौमिव नर्तकौ ॥२६॥ तम्यवादाय निस्त्रिंशं निस्त्रिंशश्वणिभूरथ । अम्बुदेव्या बलौकर्तुमिव चिच्छेद तच्छिरः ॥२६॥ एहि वसैहि वत्सेति चाणक्येनोदिते क्षणात् । सरसो निर्ययो चन्द्रगुप्तचन्द्र दुवोदधेः ॥२६॥ चन्द्रमारोप्य तबाचे चाणक्यः समभाषत । वामाख्य मादिने यहि तहि किं चिन्तितं त्वया ॥२०॥ चन्द्रगुप्तो ऽववौदार्य मयैतचिन्तित तदा । इदमेव खल श्रेयो जानात्यार्यो हि न त्वहम् ॥२०१॥ चाणक्यो ऽचिन्तयन्जूनं सर्वदापि वशंवदः । नहि मे व्यभिचार्यष यन्तुर्भट्र इव दिपः ॥२७२॥ तयोश्च गच्छतोः पृष्ठे यमदूत दवोद्भटः । पाययौ नन्दमाद्यन्यो वायुवाजेन वाजिना ॥२७३॥ तमापतन्तं दृष्ट्वा च चाणक्येनोदितः पुनः । चन्द्रगुप्तः मरोमध्ये न्यमसौन्मक हमवत् ॥२४॥