________________
२९६
परिशिलपर्वणि ध्यष्टमः सर्गः। मयूरपोषकमहत्तरस्थ दुहितस्तदा । अभूदापनसत्त्वांयाश्चन्द्रपानाय दोहदः ॥२३१॥ तत्कुटुम्बेन कथितचाणक्याय स दोहदः । पूरणीयः कथमसाविति पृष्टो ऽवदच स. ॥२३२॥ यद्येतस्या जातमात्र दारकं मम दस्थ भोः । सदाहं पूरयाम्येव शशभृत्यानदोहदम् ॥२३३॥ अपूर्ण दोहदे गर्भनाशो ऽस्था मा भवत्विति । तन्मातापितरौ तस्याममाता वचन हि तत् ॥२ ३ ४॥ चाणक्यो ऽकारयच्चाथ सच्छिद्र हणमण्डपम् । पिधानधारिणं गुप्त तदूर्ध्वं चामुचनरम् ॥२३५॥ तस्याधो ऽधारयामास स्थाल च पयसा मृतम् । ऊर्जराकानिशौथे च तन्दुः प्रत्यविख्यत ॥२२६॥ गुर्विण्यास्तत्र संक्रान्त पूर्णेन्दु तमदर्शयत् । पिवेत्युक्ता च मा पातुमारेभे विकसन्मुखौ ॥२३॥ मापाद्यथा यथा गुप्तपुरुषेण तथा तथा । प्यधौयत पिधानेन तच्छिद्रं तार्णमण्डपम् ॥९३८॥ पूरिते दोहदे चैवं समये ऽसूत सा सुतम् । चन्द्रगुप्ताभिधानेन पित्भ्यां मो ऽभ्यधीयत ॥२३६॥ चन्द्रवचन्द्रगुप्तो ऽपि व्यवर्धत दिने दिने । मयूरपोषककुलोत्पलिनौवनस्लामकः ॥२४॥ सुवर्णोपार्जनधिया चाणक्यो ऽपि परिभ्रमन् । गवेषयितुमारेभे धातवादविशारदान् ॥२४१॥