________________
चाणक्यचन्द्रगुप्तकथा।
२१५
कमण्डलुमदीयो ऽत्र स्थास्यतीत्यभिधाय सः । कमण्डलं न्यधात्तत्र नौमत्प्रथममासनम् ॥२२०॥ एवं हतौयं दण्डेन चतुर्थ जपमालया । पञ्चमं चोपवीतेनोत्थाप्यमानो रुरोध मः ॥२२१॥ दास्यवोचदहो धृष्टो न मुञ्चत्याद्यमासनम् । विशेषो ऽय यदन्यान्यप्यासनानि रुणयसौ ॥२२२॥ नत्किमेतेन धृष्टेन वातुलेन द्विजन्मना । पादेनाहत्य चाणक्यमित्युत्थापयति स्म मा ।।९ २३॥ चाणक्यस्तत्क्षणाद्रुष्टो दण्डष्ट इवोरगः । पश्यतः सर्वलोकस्य प्रतिज्ञामकरोदिमाम् ॥२२४॥ सकोशमृत्यं ससुहत्युचं सवलवाहनम् । नन्दमुन्मूलयिष्यामि महावायुरिव द्रुमम् ॥२२५॥ आभातताम्रताम्रास्यो ज्वलन्वझिरिव क्रुधा । नगरानिरगान्मङ्घ मभूक्षेपं चणिप्रसः ॥२२६॥ धौमतां मौलिमाणिक्यं चाणक्यश्चास्मरत्किल । यदिम्बान्तरितो ऽहं हि भविष्यामि महौपतिः ॥२२७॥ स राज्या, नरं कंचित्पश्यामौत्यभ्रममुवि । अपमानान्नापमानं विस्मरन्यभिमानिनः ॥२२८॥ चणेश्वरौकुक्षिजन्मा द्विजन्मा सो ऽन्यदा ययौ । मयूरपोषका यत्रावात्सुनन्दमहीपतेः ॥२२८॥ मयूरपोषकग्रामे तस्मिंश्च चणिनन्दनः । प्राविशत्कणभिक्षार्थ परिव्राजकवेषभृत् ॥२३॥