________________
२१२
परिशिष्टपर्वणि अष्टमः सर्गः 1
साप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रो ऽयं तवाग्रे वर्णयामि यम् ॥ १८० ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः । एषो ऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ १८८ ॥ if साथ तं ज्ञाला विदधे धर्मदेशनाम् । प्रत्यबुध्यत महुद्धिमोहनिद्रामपास्य सः ॥ १८८ ॥ प्रतिबुद्धं च त बुद्धा सास्यन्निनमभिग्रहम् । तच्छ्रुला विस्मयोत्फुल्ललोचनः सो ऽब्रवीदिदम् ॥ १५०॥ बोधितोऽहं त्वया भद्रे स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ॥ १८१ ॥ कल्याणमस्तु ते भद्रे पालय स्वमभिग्रहम् । hi गुरोः पार्श्व गत्वा दोचां स ददे ॥ १८२ ॥ भगवान्स्थूलभद्रोऽपि तां व्रतमपालयत् ।
द्वादशाब्दप्रमाणश्च दुष्कालः समभूत्तदा ॥ १८२ ॥ दूतश्च गोल विषये ग्रामे चलकनामनि ।
ब्राह्मणो ऽभूचणौ नाम तद्भार्या च चणेश्वरी ॥ १ ८ ४ ॥ aa ragi raकवचणचणी |
ज्ञानिनो जैनमुनयः पर्यवात्सुख गृहे ॥ १८५ ॥ श्रन्यदा तैर्दन्तेश्वर्या सुतोऽजनि ।
जातं च तेभ्यः साधुभ्यस्तं नमोऽकारथचणी ॥ १८६॥ तं जातदन्तजातच मुनिभ्यो ऽकथयच्चणी |
ज्ञानिनो सुनयोऽयाख्यन्भावी राजेष वालकः ॥ १८ ॥