________________
स्थूलभद्रवतचर्चा । सूची चिवा तत्र राशौ पुष्यपत्रैः पिधाय ताम् । सा ननत च नो सूच्या विद्या राशिच न क्षतः ॥ १७६॥ ततः स ऊचे तुष्टो ऽस्मि दुष्करणामुना तव । याचख यन्ममायत्तं ददामि तदहं ध्रुवम् ॥ १०७॥ सोवाच किं मयाकारि दुष्करं येन रन्जितः । इदमप्यधिकं नाम्मात्किमभ्यासेन दुष्करम् ॥१७८॥ कि चामलुम्बौछेदो ऽयं नृत्तं चेद न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ॥ १७८ ॥ अभुक्त द्वादशाब्दानि भोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्मोऽखण्डितव्रतः ॥१८॥ दुग्ध नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां दुयते चेतः स्थूलभद्रमुनिं विना ॥१८१॥ दिनमेकमपि स्थातु को ऽलं स्त्रीसन्निधौ तथा । चतुर्मासौं यथातिष्ठत्स्यूलभद्रो ऽक्षतव्रतः ॥१८॥ पाहारः षड्रमश्चित्रशालावासो ऽङ्गनान्तिके । अप्येक व्रतलोपायान्यम्य लोहतनोरपि ॥१८३॥ विलीयन्ते धातुमयाः पार्श्व वहेरिव स्त्रियाः । म तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ॥ १८४॥ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुट्रैव मुखे वर्णयितं परम् ॥ १८ ५॥ रथिको ऽप्यथ पप्रच्छ य एव वर्यते त्वया । को नाम स्थलभद्रो ऽयं महासत्त्वशिरोमणिः ॥१८॥