________________
स्थूलभद्रदो क्षात्रतचर्यां ।
२०६
ततञ्चचान नेपालं प्रावृङ्काले ऽपि बालवत् । पङ्किलायामिन्तायां म निजत्रत दूव स्खलन् ॥ १५४ ॥
तत्र गत्वा महीपालानकम्वलमाप्य च । स मुनिर्वतितो वर्त्मन्यामन्तश्चि दस्यवः ॥ १५५ ॥ श्रायाति तचमित्याख्यद्दम्यूनां शकुनिस्ततः । किमायातीत्यपृच्चञ्च दस्युराड् द्रुस्थितं नरम् ॥ १५६ ॥ श्रागच्छभिक्षुरेको ऽस्ति न कचित्तादृशो ऽपरः । इत्यशंमहु मारूढचौरसेनापतेः स तु ॥१५७॥ साधुस्तत्राय संप्राप्तस्तैर्विष्टत्य निरूपितः । किमप्यर्थमपश्यद्भिर्मुमुचे च मलिनुचैः ॥१५.८ ॥
एतनचं प्रयातीति व्याहरच्छकुनिः पुनः । मुनिं चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ॥ १५८॥ वेग्याकृते ऽस्य वंशन्यान्तः चिप्तो रत्नकम्वलः ।
श्रम्तोत्युक्ते मुनिश्ञ्चौग्राजेन मुमुचे च मः ॥ १६० ॥ म ममागत्य कोशाचे प्रददौ रत्नकम्बलम् । चिचेप मा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥१६१ ॥
श्रजन्पन्मुनिरप्येवमक्षेप्यचिकर्दमे ।
महानृन्यो यमौ रत्नकम्बलः कम्बुकण्ठि किम् ॥ १६२ ॥ श्रय कोशाम्युवाचैव कम्बलं मूढ शोचमि ।
14
गुणमयं वभ्रे पतन्त खं न शोचसि ॥१६॥ तच्छ्रुत्वा जातमवेो मुनिम्तामित्यवोचत |
वोधितोऽस्मि त्वया माधु मेारात्माधु रचितः ॥ ४ ॥