________________
२.०
परिशिक्षपर्वणि असमः सर्गः।
वत्स माभिग्रहं कार्पोरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कमद्रिराज दुव स्थिरः ॥ १ ॥३॥ नहि मे दुष्करो ऽप्येष कथं दुष्करदष्करः । तदवश्यं करिश्थामौत्युवाच स पुनर्गुरुम् ॥१४ ४३ गुरुरूचे ऽमुना भावी भ्रशः प्रानपक्षो ऽपि ते । पारोपितो ऽतिभारो हि मात्रभङ्गाय जायते ॥१४५॥ गुरोर्वचो ऽवमत्याथ वौरमन्यो मुनिः स तु । उन्मौनकेतनं पाप कोशायास्तनिकेतनम् ॥१४६॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ । भवे पतन रक्षणीय इत्युत्थाय ननाम मा ॥१४७॥ वसत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोया समर्पयामास स मुनिस्तत्र चाविशत् ॥१४॥ त भुक्तषसाहारं मध्याहे तु परीक्षितम् । कोशापि तत्र लावण्यकोप्रभूता समाययौ ॥१४॥ चुक्षोभ स पुनर्मक पङ्कजाक्षौमुदीच्य ताम् । स्त्री तादृग्मोजनं तादृग्विकाराय न कि भवेत् ॥ १५ ॥ स्मराया याचमान तं कोशाप्येवमवोचत । वयं हि भगवन्वेश्या वश्याः मो धनदानतः ॥ १५१ ॥ व्याहार्पोन्मुनिरप्येव प्रमोद मृगलोचने । अस्मासु भवति द्रव्यं किं तैलं वालुकाखिव ॥ १५२ ॥ नेपालभूपो ऽपूर्वस्मै साध्वे रत्नकम्बलम् । दत्ते तमानयेत्यूचे मा निर्वेदयितुं मुनिम् ॥१५३॥