________________
२०१
स्थूलभदौक्षावतचर्या।
२०१ भृत्यानां युज्यते दोषे वयजाते विचारणा । खामिजाते प्रतीकारो युज्यते न विचारणा ॥६६॥ कृतौ देहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं ग्राह्यतामिति ॥ ६ ॥ अथ विज्ञपयामास प्रणग्य श्रीचको नृपम् । स्यन्तभद्राभिधानो ऽस्ति पित्तुल्यो ममाग्रजः ॥६॥ पिढप्रसादानिर्वाध कोशायास्तु निकेतने । भोगानुपभुज्ञानस्य तम्यान्दा द्वादशागमन् ॥६६॥
श्रायाथ स्थूलभद्रस्तमथै भूभुजोदितः । पर्यालोच्यामुमयं तु करिष्यामौत्यभाषत ॥७॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महौभुजा । अशोकवनिका गत्वा विमम ति चेतसा ॥१॥ शयनं भोजनं नानमन्ये ऽपि सुखहेतवः । काले ऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ॥७२॥ नियोगिनां खान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसौनां नावकाशः पूर्णकुम्मे ऽम्भसामिव ॥७३॥ त्यका मर्वमपि स्वार्थ राजार्थ कुर्वतामपि । उपद्रवन्ति पिना उद्यानामिव द्विकाः ॥७४॥ यथा खदेहविणव्ययेनापि प्रयत्यते । राजाथै तहटात्मार्थ यत्यते किं न धीमता ॥७५॥ विचिन्त्यैवं व्यधात्केशोत्पाटनं पञ्चमुष्टि सः । रत्नकम्वन्तदशाभी रजोहरणमप्यथ ॥७६॥