________________
fes
परिशिष्टपर्वणि अष्टम मर्गः ।
दद् यद्यस्ति सत्य तत्प्रातर्वोचामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३३ ॥ दत्त्वा शिक्षा चर' साय प्रेषितस्तत्र मन्त्रिणा । शरस्तम्व निलौनो ऽस्यात्पचौवानुपलचितः ॥ ३४ ॥ तदा वररुचित्वा छन्नं मन्दाकिनोजले । दौनाराष्टोत्तरशतग्रन्थि न्यस्य ययौ गृहे ॥ २५ ॥ तज्जीवितमिवादाय दौनारग्रन्थिमादरात् । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३६ ॥ अथ गुप्तात्तदौनारग्रन्थिर्मन्त्रौ निभात्यये । यौ राज्ञा मम गङ्गामागावररुचिस्तदा ॥ ३७॥ द्रष्टुकामं नृप दृढोल्लष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गा मूढो वररुचिस्तत ॥ ३८ ॥ स्तुत्यन्ते ऽचालयद्यन्त्र पढा वररुचि' परम् । दौनारग्रन्थिरुत्पत्य नापतत्पाणिकोटरे ॥ ३८ ॥ ग्रन्थि गवेषयामास पाणिना तज्जले ततः । मो ऽस्थादपश्यस्तुष्णौको धूर्तो ष्टष्टो हि मौनभाक् ॥४०॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी |
1
न्यासकृतमपि द्रव्य गवेषयसि यन्मुहुः ॥ ४१ ॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् मो ऽर्पयामास दौनारग्रन्थिं वररुचेः करे || ४२ ॥ दौनारग्रन्थिमा तेनोत्सर्पिन्थिनेव स' । दशामासादयामाम मरणादपि दु:महाम || ४३ ॥