________________
अष्टमः सर्गः ।
कन्त्पकः पुनरुत्पन्नानॆकपुत्रो धियां निधिः । सुचिरं नन्दराजस्य मुद्राव्यापारमन्वशात् ॥ १ ॥ नन्दन्य वशे कालेन नन्दाः सप्ताभवन्नृपाः तेषा च मन्त्रिणो ऽभूवन्भूयांसः कल्पकान्चयाः ॥ २ ॥ ततस्त्रिखण्डपृथिवीपतिः पतिरिव श्रियः । समुत्खात द्विषत्कन्दो नन्दो ऽभृन्नवमो नृपः ॥ ३ ॥ विशङ्कटः श्रियां वामो ऽमङ्कटः शकटो धियाम् । शकटाल इति तस्य मन्त्र्यभृत्कल्पकान्वयः ॥४॥ तस्य लक्ष्मीवतौ नाम लक्ष्मौरिव वपुग्नती ! मधर्मचारिण्यभवच्छतालङ्कारधारिणी ॥ ५ ॥ तयोश्च ज्येष्ठतनयो विनयालकृतो ऽभवत् । स्थूलधोः स्युतभद्रो भद्राकार निशाकरः ॥ ६ ॥ भक्तिनिष्ठः कनिष्ठोऽभृतौयको नन्दनस्तयोः । नन्दराज्हदयामन्दानन्द गोशीर्षचन्दनः ॥७॥ पुरे ऽभूत्तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगच्चेता येतोभूजीवनौषधिः ॥८॥ भुक्षानो विविधान्भोगान्स्लभट्टो दिवानिशम् । वाम मधे तस्या दादशाब्दानि तन्मनाः ॥ ॥ श्रीकस्वङ्गरतो ऽभृद्भूरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्व पृथिवीपतेः ॥ १० ॥