________________
परिशिष्टयर्वणि सप्तमः सर्गः।
स जीवति यदि तदा तेनैवोद्देश्यते पुरम् । प्रायेण कृष्यते हस्तिभारो हस्तिभिरेव हि ॥११॥ काराधिकारिणो राज्ञा पृष्टाश्चैवं व्यजिज्ञपन् । अन्धकूपस्थितः कोऽपि ग्रहात्यद्यापि कोद्रवान् ॥१११॥ शिवा च मच्चिकां कूपे तत्रारोग्य च कल्पकम् । तदैवाकर्षयामास नन्दो निधिमिवात्मनः ॥११२॥ अपि पक्कद्रुपत्त्राभं शिबिकामधिरोष्य तम् । वास्योपयंभ्रमयन्नृपः पूर्देवतामिव ॥११३॥ . तं दृष्ट्वा वैरिणो दथुनन्दो ऽभूदबलः खलु । यदेषो ऽस्मान्मोषयते दर्शयन्कूटकल्पकम् ॥११॥ ततो बादमुपद्रोतुं ते प्रावर्तका वैरिणः । अनुत्पन्नभया यन्त्रप्रतियन्त्रादिकल्पनैः ॥११५॥ ततश्च कल्पकः प्रेव्य दूतं तानेवमब्रवीत् । एत वः कोऽप्यभिमतो ऽन्तर्गङ्गं नावमास्थितः ॥११६॥ यथामपि नौयानो जल्यित्वा तेन धौमता । करोमि मन्धिमन्यहा भवतां यदभौपितम् ॥११॥ सान्धिविग्रहिकस्तेषां कल्पकश्चापि नौस्थितौ । मिलितावाभिमुख्येन वक्रावक्रग्रहाविव ॥११८॥ तत्र कस्यचिदेकस्येचुकलापं करस्थितम् । निरौक्ष्य कल्पको मन्त्री तमूचे ऽङ्गुलिसन्जया ॥११॥ यद्यमुव्येषुभारस्य मूलं प्रान्तश्च कर्त्यते । एतन्मध्यप्रदेशस्य तदा किमुपतिष्ठते ॥१२॥