________________
कल्पकामात्यः।
२६१ कन्यकाय सपुचाय कोट्रवौदनसेतिकाम् । पयःकरकमेकं च कूपके ऽपयन्नृपः ॥८६॥ कल्पको ऽन्पं निरीक्ष्याचं कुटुम्वमिदमभ्यधात् । सिक्थैहि संविभागो ऽस्य कवलानां तु का कथा ॥१०॥ कवलैः शतसयहि भवेदुदरपूरणम् । तसिक्थमात्राण्यश्नन्तः सर्व यूयं मरिष्यथ ॥ १ ० १ ॥ तस्मातां म एवैकः समस्त कोद्रवौदनम् । यो भ्रष्टमन्त्रिणो वैरशोधनाय भवेदलम् ॥ १०२॥ संभृयोचे कुटुम्बेन व भुब क्षेममस्तु ते । वैरनिर्यातनं कर्तुं तात नास्मासु कोऽप्यल्लम् ॥ १०३॥ ततश्च कल्पको मुत तदन्नं प्रतिवासरम् । अन्ये वनशनं कृत्वा विपद्य त्रिदिवं ययुः ॥१४॥ तदा च कल्पकाभावं ज्ञात्वा सामन्तभुजः । सरुधुः पाटलीपुत्र नन्दोन्मूलनकाम्यया ॥१५॥ रुद्वारे प्रतिदिशं पाटलीपुत्रपत्तने । भाण्डं भाण्डेन पुस्फोट पौराणां तत्र भौजुषाम् ॥ १०६ ॥ अनौगो विद्विषां तेषामासने शयने ऽपि वा। दाइञ्चरातर दव नन्दो न प्राप नितिम् ॥१७॥ अचिन्नयक्ष यावद्धि कन्पको मन्व्यभून्मम । तावसिंहगुहेवेदं पुरं नास्वन्दि केनचित् ॥१८॥ विना तं कन्पकमभूवगरम्येदृशौ दशा । प्ररक्षक पवनं पान्यैरप्युपजीव्यते ॥१०॥