________________
कल्पकामावः।
नपतिं प्रौपायामास कल्पको ऽपि उनल्पधीः । वाक्यैस्तत्वतसन्देशचोष्टपेषणमुद्गरैः ॥७॥ अन्यायं रजकश्रेणौ तदा पूत्कर्तमागता । ददर्श कन्पर्क राज्ञा प्रदत्तगुरुगौरवम् ||७८॥ तथास्यं कल्पकं दवा निवृत्य रजका ययुः । राजमान्यत्वमेवैकमनर्थस्य प्रतिक्रिया ||७६॥ तदैवानेतनामात्यमपसार्य महीपतिः । कम्पकायार्पयन्युट्राकरेणादि यथोचितम् ॥८॥ समुद्रवमनेशेभ्य श्रासमुद्रमपि श्रियः । उपायहस्तैराकृष्य ततः सो ऽकृत नन्दमात् ॥८१॥ नवे तस्मिन्महामात्ये श्रौवीकारमान्लिके । श्रीरभन्नन्दराजस्य सिरावारिवदक्षया ॥८२॥ तस्य धौवारिणा सिको राज्ञो विक्रमपादपः । यशःप्रसूनं सुषुवे सरभौरतविष्टपम् ॥८३॥ नन्दराजप्रतापाग्नेईद्धिमुत्पादयन्पराम् । तम्य बुद्धिप्रपञ्चो ऽभूत्सचिवस्य महानिलः ॥८४॥
दतो ऽपि च परिभ्रष्टः प्रारमन्त्री कल्पकस्य सः । छत्तं गवेषयामाम तटस्थो ऽपि हि भूतवत् ॥८॥ स दष्टः कन्न्पकस्येष्टां चेटी वस्तादिभिर्मशम् । श्रावर्जयिनमारेभे नत्प्रवृत्तिबुमुत्सया ॥८६॥ सापि लोभाभिभूतात्मा प्रत्यहं कन्पकौकमि । क्रियमाणं जल्प्यमानं चाख्यत्माकनमन्त्रिपाः ॥८॥