________________
परिशिष्ठपर्वणि सप्तमः सर्गः ।
रजक्यपि तथा चक्रे व्यकौलत्याथ कल्पकः । . प्राक् कुरौं नर्तयामास लालमिव केसरौ ॥६६॥ चटचटिति कुर्वाणं रजकस्याथ कल्पकः । उदरं दौर्णवाञ्छुर्या कुभिकेनेव भूतलम् ॥६॥ अरजा नियंता तुन्दानिरादिव वारिणा । वासांसि रञ्जयामास कल्पकः सत्यसङ्गरः ॥६॥ श्राक्रन्दन्तौ रजक्यूचे निहसि किमनागमम् । राजाज्ञयैष वस्त्राणि टहे चिरमधारयत् ॥६८॥ तदाकर्ण्य तु संभ्रान्तः कल्पकः समकल्ययत् । अहो राज्ञः प्रपञ्चो ऽय यचो न कृतं मया ॥७॥ तदद्य रजकवधापराधाबृपपूरुषैः । नौये न यावत्तावद्धि खयं यामि नृपान्निकम् ॥ ७१ ॥ कल्पकश्चिन्तयित्वैवमुपनन्दं स्वयं ययौ । नन्दो ऽपि सद्यः सानन्दस्तं चक्रे गौरवास्पदम् ॥७२॥ माकाङ्क्ष कल्पकं ज्ञात्वा नन्दो ऽपौङ्गितवित्तमः । बभाषे भृशमभ्यर्थादल्खामात्यपद मम ॥७३॥ खापराधप्रतीकारं चिकीर्षुरथ कल्पक' । . प्रतिपेदे नृपवचः स सुधौर्यो हि कालविद् ॥ ७ ॥ नन्दो ऽपि कृतन्य स्वं मन्यमानः प्रमोदभाक् । कल्पकं वार्तयामास खमनोबर्हिणाम्बुदम् ॥७५॥ भल्यभूतान्हदयस्य नन्दो ऽपि स्वार्थसंशयान् । कल्पकं पृच्छति स्मेष्टं विद्यागुरुभिवागतम् ॥ ७६॥