________________
कल्पकामात्यः।
समागते पर्वदिने कल्पकस्योपतस्थुषः । वामांसि नार्पयत्तस्य रजको राजशासनात् ॥५॥ अद्य याहि प्रातरेहीत्येवं प्रातारयन्मुः । रजकः कम्पकं राजनियोगादभयो हि मः ॥५६॥ प्रयोजनेन तेनैव कल्पको रजकस्य तु । ग्टहे ययावृत्तमर्णस्याधमर्ण दवावहम् ॥५०॥ एवं जग्मतरन्दे दे तस्य वस्त्राणि मार्गतः । भवेदभिभवायैव क्षमा ह्यत्यन्तदर्शिता ॥५॥ ततो वर्षे हतीये तु प्रवृत्ते कल्पको ऽवदत् । अरे अन्दर चौरस्वं मवस्त्रात्यसि जीर्णवान् ॥१८॥ रञ्जयित्वा वदसृजा खानि वस्त्राण्यहं यदि । नहिं ग्टहामि तन्नामि कल्पको रजकाधम ॥६॥ कल्पको रजकागारं निशायां गन्तुमन्यदा । एकाको निर्ययो विद्यासाधनायेव साहमी ॥६॥ चण्डिकामगुवेतालाद्यशेषमतपण्डितः । गुप्तां स दधे चुरिकामन्तकस्येव देवताम् ॥ २॥ फालोद्यत दव द्वीपो भृकुटौविकटाननः । कल्पको उनल्पकोपो ऽथ गत्वा रजकमभ्यधात ॥६॥ रे सेवक दूवाभ्यागां वे वर्ष तव वेश्मनि । वस्तार्पयसौदानीमथवा नेति कथ्यताम् ॥६॥ तं ब्रह्मराक्षममिव छुधित प्रेक्ष्य धावकः । चुभितो ग्रहिपौमूचे वास्यस्य समर्पय ॥६५॥