________________
सप्तमः सर्गः। इतश्च तचैव पुरे सनाथे नन्दभूभुजा । ब्राह्मणः कपिलो नामाध्युवामैको बहिर्भुवि ॥१॥ एकदा तनुहोद्देशे परिवारसमन्वितः । प्राचार्यः कश्चिदप्पागात्संसारकरिकेसरौ ॥२॥ तदाखिलनभःक्रान्तिखेदाटिव दिवाकरः । जगाम पश्चिमाम्भोधिलहरोजलहस्तिताम् ॥३॥ प्रत्यग्रदाडिमीपुष्पवर्णवैभवहारिभिः । पश्चिमालक्षि सन्ध्याभैः कौसुम्भांशकभागिव ॥४॥ रहाट्टदौपमाताभिर्भासुराभिः पदे पदे । व्योमः स्पर्धानुबन्धेन मनक्षत्रेव भूरभूत् ॥५॥ पालोकजनकं विष्वक्तगाः कोलाहलच्छलात् । ड्रक्ष्यसे कनु भयो ऽपौत्यर्यमाणमिवोचिरे ॥६॥ मन्ये ऽस्तं गच्छतार्केण वहौ न्यासौकता रुचः । तसिन्काले कथमभूदन्यथा सो ऽतिभासरः ॥७॥ नौरन्प्रेणान्धकारेणाचनसब्रह्मचारिणा । तदाभूद्रोदनौरन्न पातालविवरोपमम् ॥८॥ नगरे दुर्लभो राचौ प्रवेश इति सूरयः । खैः पादः पुपुवुस्तस्य ब्राह्मणस्य ग्रहाङ्गणम् ॥६॥ ब्राहाणं तमनुज्ञाप्याचार्यास्ते तां विभावरौम । तदमिहोघशालायामवात्मुर्विश्ववत्सलाः ॥१०॥