________________
नन्दराज्यलाभः।
१८१
नन्दो राजा राजमानो महा भूसुत्रामा सूचिताजो बभूव । प्रायः पुणं विक्रमच प्रमाणं कौवं जन्म साधनौयेऽपि वंशे ॥२५२॥
इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये यशोभद्रदेवोभाव-भट्रवाहुभिव्यचतुष्टयवृत्तान्तअनिकापुत्रकथा-पाटलीपुत्रनिवेश-उदायिमारककथा-नन्दराज्यलाभकीर्तनो नाम षष्ठः सर्गः ॥