SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १८० परिशिपर्वणि षष्ठः सर्गः। याकासौदातपत्रं च पुण्डरौकमिवोषसि । स्कायमानौ चालुउतां नृत्यन्ताविव चामरौ ॥ २४ ॥ ततः प्रधानपुरुषैः पौरैर्जनपदेन च । चक्रे नन्दस्य मानन्दमभिषेकमहोत्सवः ॥ २४ २॥ अनन्तरं वर्धमानस्वामिनिर्वाणवासरात् । गतायां षष्टिवत्सर्यामेष नन्दो ऽभवनृपः ॥२ ४३॥ ततश्च केचित्मामन्ता मदेनान्धभविष्णवः । नन्दस्य न नतिं चक्रुरसौ नापितमूरिति ॥२४॥ नन्दो ऽपि तेषां सद्भावपरीक्षार्थमलक्ष्यधीः । श्रास्यान्या निर्ययो द्वारि शालाया दूव वारपा: ॥२४॥ माता धात्री वालमृदा यात्येव शिशुमा मह । नन्देन तु समं कोऽपि नागात्तस्थस्तथैव ते ॥२४६॥ आगत्य पुनरास्थान्यां मिहामने निषद्य च । नन्दो जगाद खारक्षानिहन्यन्ताममौ इति ॥२४॥ पारक्षा अपि ते चक्षप्रेक्षणं चक्रिरे मिथः । । स्मितं च नाटयामासुभृतात्सप्रेक्षणादिव ॥ २४८॥ पारक्षानपि विज्ञाय नन्दम्तत्मामवायिकान् । द्राग्ददर्थ सदोद्दारद्वाःया लेष्यमयावपि ॥२४६॥ नन्दपुण्याकृष्टदेव्या तौ कथाचिदधिष्ठितौ । प्रतौहारौ लेप्यमयावावष्टासौ दधावतुः ॥२५॥ ते दर्विनौताः सामन्तास्ताभ्यां केऽपि निजनिरे । केऽप्यनाभ्यन्त नन्दो ऽभूदखण्डाजस्ततः परम् ॥१५॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy